वांछित मन्त्र चुनें

त्वं त्यमि॑न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् । मुहु॑: श्रथ्ना मन॒स्यवे॑ ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ tyam indra martyam āstrabudhnāya venyam | muhuḥ śrathnā manasyave ||

पद पाठ

त्वम् । त्यम् । इ॒न्द्र॒ । मर्त्य॑म् । आ॒स्त्र॒ऽबु॒ध्नाय॑ । वे॒न्यम् । मुहुः॑ । श्र॒थ्नाः॒ । म॒न॒स्यवे॑ ॥ १०.१७१.३

ऋग्वेद » मण्डल:10» सूक्त:171» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:29» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र त्वम्) हे ऐश्वर्यवन् परमात्मन् ! तू (आस्त्रबुध्नाय) शरीर के गिरानेवाले कामादि पापों को गिराने में कुशल (मनस्यवे) मनस्वी-मनुष्य के लिए (त्यं वेन्यम्) उस ग्रहण करनेवाले (मर्त्यम्) मनुष्य को (मुहुः श्रथ्नाः) तू बार-बार हिंसित करता है ॥३॥
भावार्थभाषाः - कामादि पाप को नष्ट करनेवाले मनस्वी जन के बन्धक-बाँधनेवाले को परमात्मा पुनः-पुनः पीड़ित करता है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र त्वम्) हे ऐश्वर्यवन् परमेश्वर ! त्वम् (आस्त्र-बुध्नाय मनस्यवे) बुध्नस्य शरीरस्य “बुध्नं शरीरम्” [ऋ० १।५२।६ दयानन्दः] बुध्नस्य शरीरस्य अस्त्रं क्षेपकं कामादिपापम् “अस्त्रबुध्नम् राजदन्तादिषु परम्” [अष्टा० २।२।३१] इति परनिपातः तन्नाशनकुशलः-आस्त्रबुध्नस्तस्मै मनस्विने (त्यं वेन्यं मर्त्यम्-मुहुः श्रथ्नाः) तं ग्रहीतारं बन्धकम् “वेणृ वेनृ गति…ग्रहणेषु” [भ्वादि०] पुनः पुनः हंसि ॥३॥